B 12-13 Ekādaśīmāhātmya
Manuscript culture infobox
Filmed in: B 12/13
Title: Ekādaśīmāhātmya
Dimensions: 26 x 5 cm x 23 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1559
Remarks:
Reel No. B 12-13
Title Ekādaśīmāhātmya
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 26.0 x 5.0 cm
Binding Hole 1, left of the centre
Folios 23
Lines per Folio 4
Foliation figures in the right and letters in the left margin of the verso
Date of Copying NS 571 (~1451 AD)
Place of Deposit NAK
Accession No. 1-1559
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
yudhiṣṭhira uvāca ||
lakṣmīpate tad adhunā surasarganātha
tvam viṣṇuyajñavidhi kṛttv(!)adhikārahetuḥ |
sarvvādideva madhusūdana vāsudeva
dharmmopadeśanavidhiṃ kathanam praśīda ||
upavāsasya naktasya ekabhaktasya me prabho |
kimphalaṃ kimvidhānañ ca brūhi tasya janārddana ||
śrībhagavān uvāca ||
hemante caiva samprāpte mārgge māse ca vai punaḥ |
śuklapakṣe tadā pārtha upoṣye(!)kādaśīvrataṃ ||
daśamyāñ caiva naktasya ekacittan dṛḍhaṃ vrataṃ |
naktañ caiva tathā kṛtvā daśamyāṃ dantadhāvanaṃ ||
divasasyāṣṭame bhāge mandībhavati bhāskare |
tan naktaṃ ca vijānīyān na naktaṃ niśibhojanaṃ ||
divārddhaṃ samaye 'tīte bhuṃjyate(!) niyamena ca |
ekabhaktam iti proktaṃ maunaṃ grāsan tu pañcabhiḥ ||
nakṣatradarśanān naktaṃ gṛhasthasya prasaśyate |
yater ddināṣṭame bhāge tasya rātrau niṣidhyate || (fol. 1v1-2v1)
End
adrohaḥ sarvvabhūteṣu vāṅmanaḥkāyakammabhiḥ(!) |
indriyāni(!) nīrodhasya dānañ ca harisevanaṃ ||
sarvvathā caiva karttavyaṃ tapo dānaṃ ca kīrttayet |
yathāśaktyā śadā dadyāt svātmano hitakāmyayā ||
upānaṭ(!)vastracchatrāṇi annaṃ mūlaṃ phalaṃ jalaṃ |
na vadhyaṃ divasaṃ kuryād daridreṇāpi mānavāḥ ||
iha loke paraloke nādattam upatiṣṭhati |
dātāro naiva paśyanti yamalokaṃ kadā cana ||
ārohati divaṃ dharmmair nnaraḥ sarvvatra sarvvadā |
tena bālatvam ārabhyaḥ karttavyo dharmmasaṃgrahaḥ ||
tad dravyaṃ dadate pātraṃ sajihvāmayakeśavaṃ(?) |
sābalā(!) purṣo vāpi saṃślāghyo janmanaḥ phalaṃ ||
śrīkṛṣṇa uvāca ||
madbhaktaḥ śaṅkaraddheṣī(!) maddheṣī(!) śaṅkarapriyaḥ |
ubhau ca narakaṃ yāti(!) yāvad indracaturddaśaḥ || (fol. 21v1-22r3)
Colophon
iti yudhiṣṭhiraviṣṇusamvāde ekādaśīmāhātmye ekādaśī-utpattivyākhānaḥ samāptaḥ || śubham astu || ❁ ||
eke<ref> ac: eko (?)
</ref> haskaravāhanendriyavidhe nepālasamvatsare
māse kārttikaśuklaviśvatithiśe(?) bhe(?) pūrvvabhadrāhvaye |
vāre bhāskarisaṃgame gatavati śrīviṣṇusamyakkṛtaṃ(!)
saṃpūrṇṇām(!) abhavat sayajñavidhinā ekādaśī śraddhayā ||
dvijavarakuladharmmī vedavedāṃgavedī
vidita-udaya eṣas teja lakṣmyā saheva |
bahuvidhi-upahārer(!) yajñapūrvvāgamaiś ca
vratavidhim api pūrṇṇāñ cakrapāṇes tadābhūt ||
anena śraddhayā yasya pūrayantu manorathaṃ |
āyurārogya-aiśvaryaṃ putrapautrañ ca santatiṃ ||
digdigmaṇḍalavairiyūthaśakalāraṇyasthalīdāhana
ojaḥsphītaguṇena kīrttidhavalaś candrāśu(!)vadvistaraḥ |
so yaṃ śrījayayakṣamallanṛpatir nnepālabhūmaṇḍano
rājye tasya mahodaye janapade bhaktāpurīpaṭṭane ||
supti(dā)m(?) bhedabhedajñaś cchandolaṅkāracetanaḥ |
maya(!) rāma iti santo viṣṇuvyākhyānam ālikhet || || (fol. 22r3-23r4)
<references/>
Microfilm Details
Reel No. B 12/13
Date of Filming 18-08-1970
Exposures
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 27-08-2010