B 12-13 Ekādaśīmāhātmya

Manuscript culture infobox

Filmed in: B 12/13
Title: Ekādaśīmāhātmya
Dimensions: 26 x 5 cm x 23 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1559
Remarks:

Reel No. B 12-13

Title Ekādaśīmāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 26.0 x 5.0 cm

Binding Hole 1, left of the centre

Folios 23

Lines per Folio 4

Foliation figures in the right and letters in the left margin of the verso

Date of Copying NS 571 (~1451 AD)

Place of Deposit NAK

Accession No. 1-1559

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

yudhiṣṭhira uvāca ||
lakṣmīpate tad adhunā surasarganātha
tvam viṣṇuyajñavidhi kṛttv(!)adhikārahetuḥ |
sarvvādideva madhusūdana vāsudeva
dharmmopadeśanavidhiṃ kathanam praśīda ||

upavāsasya naktasya ekabhaktasya me prabho |
kimphalaṃ kimvidhānañ ca brūhi tasya janārddana ||

śrībhagavān uvāca ||
hemante caiva samprāpte mārgge māse ca vai punaḥ |
śuklapakṣe tadā pārtha upoṣye(!)kādaśīvrataṃ ||
daśamyāñ caiva naktasya ekacittan dṛḍhaṃ vrataṃ |
naktañ caiva tathā kṛtvā daśamyāṃ dantadhāvanaṃ ||
divasasyāṣṭame bhāge mandībhavati bhāskare |
tan naktaṃ ca vijānīyān na naktaṃ niśibhojanaṃ ||
divārddhaṃ samaye 'tīte bhuṃjyate(!) niyamena ca |
ekabhaktam iti proktaṃ maunaṃ grāsan tu pañcabhiḥ ||
nakṣatradarśanān naktaṃ gṛhasthasya prasaśyate |
yater ddināṣṭame bhāge tasya rātrau niṣidhyate || (fol. 1v1-2v1)

End

adrohaḥ sarvvabhūteṣu vāṅmanaḥkāyakammabhiḥ(!) |
indriyāni(!) nīrodhasya dānañ ca harisevanaṃ ||
sarvvathā caiva karttavyaṃ tapo dānaṃ ca kīrttayet |
yathāśaktyā śadā dadyāt svātmano hitakāmyayā ||
upānaṭ(!)vastracchatrāṇi annaṃ mūlaṃ phalaṃ jalaṃ |
na vadhyaṃ divasaṃ kuryād daridreṇāpi mānavāḥ ||
iha loke paraloke nādattam upatiṣṭhati |
dātāro naiva paśyanti yamalokaṃ kadā cana ||
ārohati divaṃ dharmmair nnaraḥ sarvvatra sarvvadā |
tena bālatvam ārabhyaḥ karttavyo dharmmasaṃgrahaḥ ||
tad dravyaṃ dadate pātraṃ sajihvāmayakeśavaṃ(?) |
sābalā(!) purṣo vāpi saṃślāghyo janmanaḥ phalaṃ ||

śrīkṛṣṇa uvāca ||
madbhaktaḥ śaṅkaraddheṣī(!) maddheṣī(!) śaṅkarapriyaḥ |
ubhau ca narakaṃ yāti(!) yāvad indracaturddaśaḥ || (fol. 21v1-22r3)

Colophon

iti yudhiṣṭhiraviṣṇusamvāde ekādaśīmāhātmye ekādaśī-utpattivyākhānaḥ samāptaḥ || śubham astu || ❁ ||

eke<ref> ac: eko (?) </ref> haskaravāhanendriyavidhe nepālasamvatsare
māse kārttikaśuklaviśvatithiśe(?) bhe(?) pūrvvabhadrāhvaye |
vāre bhāskarisaṃgame gatavati śrīviṣṇusamyakkṛtaṃ(!)
saṃpūrṇṇām(!) abhavat sayajñavidhinā ekādaśī śraddhayā ||

dvijavarakuladharmmī vedavedāṃgavedī
vidita-udaya eṣas teja lakṣmyā saheva |
bahuvidhi-upahārer(!) yajñapūrvvāgamaiś ca
vratavidhim api pūrṇṇāñ cakrapāṇes tadābhūt ||

anena śraddhayā yasya pūrayantu manorathaṃ |
āyurārogya-aiśvaryaṃ putrapautrañ ca santatiṃ ||
digdigmaṇḍalavairiyūthaśakalāraṇyasthalīdāhana
ojaḥsphītaguṇena kīrttidhavalaś candrāśu(!)vadvistaraḥ |
so yaṃ śrījayayakṣamallanṛpatir nnepālabhūmaṇḍano
rājye tasya mahodaye janapade bhaktāpurīpaṭṭane ||
supti(dā)m(?) bhedabhedajñaś cchandolaṅkāracetanaḥ |
maya(!) rāma iti santo viṣṇuvyākhyānam ālikhet || || (fol. 22r3-23r4) <references/>

Microfilm Details

Reel No. B 12/13

Date of Filming 18-08-1970

Exposures

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-08-2010